________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
..
व्यवहारसूत्रम् नवम
उद्देशकः १४५८ (B)
तत्र ऊर्ध्वतः परिमाणमाहअट्ठसयं चक्कीणं, चोवट्ठी चेव वासुदेवाणं।
बत्तीसं मंडलिए, सोलस हत्था उ पागतिए॥ ३७२८॥ ___ अष्टाधिकं शतं हस्तानामूर्ध्वतश्चक्रवर्त्तिनां प्रासादो भवति। चतुःषष्टिर्वासुदेवानाम्, | द्वात्रिंशद् माण्डलिके माण्डलिकस्य, षोडश हस्ताः प्राकृतिके प्राकृतजनसम्बन्धिनि प्रासादे ॥ ३७२८ ॥
भवणुज्जाणादीणं, एसुस्सेहो य वत्थुविजाए। भणितो सिप्पिनिहिम्मि उ, चक्कीमादीण सव्वेसिं॥ ३७२९ ॥ शिल्पिनिधौ वास्तुविद्यायां सर्वेषामपि चक्रवर्त्यादीनां सम्बन्धिनां भवनोद्यानादीनामेष |* वृक्षयोः
अवग्रहादिः उत्सेधो भणितः, ततः षोडश हस्ता ऊर्ध्वतोऽवग्रहस्य परिमाणम्, अधो यावत् पानीयम् । तिर्यग् वृतिरिति ॥ ३७२९॥
गाथा ३७२६-३७३३
वल्ली
१४५८ (B)
१. चोयट्ठी -पु.प्रे.मु.।। २. सिप्पनिम्. ला.पाठान्तरम्।
For Private and Personal Use Only