________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् नवम उद्देशकः
१४५५ (A)
अंडज बोंडज वालज, वामज तह कीडजाण वत्थाणं । नाणादेसागयाणं, साधारणविज्जते गहणं ॥ ३७१६ ॥
अण्डजानां चसूरिसूत्रमयानां, बोण्डजानां कार्पासिकसूत्रमयानां, वालजानां कम्बलानां |* वल्कजानां सणत्वग्मयानां, कीटजानां वस्त्राणां नानादेशागतानां प्रयोजने समापतिते साधारणवर्जिते सागारिकेण सह साधारण्यरहिते आपणे ग्रहणं भवति, दोषाऽभावात्। दृष्टाऽदृष्टविभाषा प्राग्वत् ॥ ३७१६ ॥ सूत्रम्- सागारियस्स ओसहीओ संथडाओ, तम्हा दावए, नो से कप्पइ पडिग्गाहेत्तए
गाथा ॥३३॥
३७१३-३७१९ सागारियस्स ओसहीओ असंथडाओ, तम्हा दावए, एवं से कप्पइ पडिग्गाहेत्तए | औषधादिषु
साधारणा॥३४॥
साधारणयोः सागारियस्स अंबफला संथडाओ, तम्हा दावए, नो से कप्पड़ पडिग्गाहेत्तए ॥३५॥ |
कल्प्याकल्प्यम् सागारियस्स अंबफला असंथडा, तम्हा दावए, एवं से कप्पइ पडिग्गाहेत्तए ॥३६॥
|१४५५ (A) 'सागारियस्स ओसहीतो' इत्यादि सूत्रचतुष्टयम् । अस्य सम्बन्धप्रतिपादनार्थमाह
For Private and Personal Use Only