SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नई श्री व्यवहार सूत्रम् नवम उद्देशकः १४५४ (B) ܀܀܀܀܀܀ ***** www.kobatirth.org तद्द्रव्यं यत् शालायां प्रक्षिप्तम्, अन्यद्द्रव्यं तद्व्यतिरिक्तम् । एतावता कालेन तद्द्द्रव्यमन्यद्रव्यं वा मयैतावद् दातव्यमित्येवं तद्व्येण अन्यद्रव्येण छिन्नेऽपि विभक्तीकृतेऽपि ग्रहणमदृष्टे शय्यातरेण कल्पते, न दृष्टे । कुतः ? इत्याह- मा खलु प्रसङ्गदोषाः स्युरिति कृत्वा । एतदेव [आह] सञ्छोभो नाम- प्रक्षेपस्तं कुर्यात्, भृतिं वा मूल्यं मुञ्चेद् यावदुपकुरुते साधूनां तावद् ददस्व द्रव्यं भृतिमध्यात् पातनीयमिति ॥ ३७१४ ॥ जं पि य न एइ गहणं, फलकप्पासो सुरादि वा लोणं । फासुं पि उ सामन्नं, न कप्पए जं तहिं पडियं ॥ ३७१५ ॥ Acharya Shri Kailassagarsuri Gyanmandir यदपि चाप्रासुकतया ग्रहणं नाऽऽगच्छति, तद्यथा - फलम् आम्रादि, कर्पासः, सुरादि, आदिशब्दात् सरकादिग्रहणम्, लवणम्, एतान्यप्रासुकान्यपि कदाचित् कारणे गृह्यन्ते तत एवमुक्तम् । प्रासुकमपि तु वस्त्रादि यत् तत्र शालायां शय्यातरेण सह साधारणं पतितं तन्न कल्पते, असाधारणं तु कल्पते ॥ ३७१५ ॥ तदेव दोषिकशालामधिकृत्य दर्शयति For Private and Personal Use Only गाथा | ३७१३-३७१९ औषधादिषु साधारणा * साधारणयोः कल्प्याकल्प्यम् ܀܀܀ १४५४ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy