________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
नवम उद्देशकः १४५३ (B)
यस्तु सागारिकेण लाभभागेन त्रिभागादिना आपणः प्रयुक्तो भवति स भवत्यापणः साधारणः, तत्र ग्रहीतुं न कल्पते ॥ ३७११ ॥ साम्प्रतं 'भाण्डं साधारणावक्रयप्रयुक्तं' व्याख्यानयति
छेदे वा लाभे वा सागारितो जत्थ होइ आभागी । तं तु साहारणं जाणे, सेसमसाहारणं होइ ॥ ३७१२ ॥
यत्र भाण्डे छेदे लाभे वा सागारिकोऽर्द्धन त्रिभागादिना वा आभागी भवति तद् भाण्डं | साधारणं साधारणावक्रयप्रयुक्तं जानीयात् । एतद्व्यतिरिक्तं शेषं भाण्डमसाधारणं भवति। साधारणे च भाण्डं यावन्न विभज्यते तावत् सागारिकपिण्डः, विभक्ते तु कल्पते। तत्रापि प्रक्षेपदोषप्रसङ्गतो दृष्टे न कल्पते, अदृष्टे तु कल्पते यदा तु सा शाला भाटकप्रदानेन गृहीता, एतावता कालेन मया तवैतावद् दातव्यम्, न च भाण्डं शय्यातरेण सह छेदे लाभे वा त्रिभागादिना साधारणम्, तत्राप्यसाधारणे अदृष्टे कल्पते, दृष्टे तु प्रक्षेपदोषप्रसङ्गतो नेति ॥ ३७१२ ॥
सम्प्रति 'छिन्नं वोच्छं अछिन्नं वा' इति व्याख्यानार्थमाह
गाथा ३७०६-३७१२ साधारणसालादिषु कल्प्याकल्प्यम्
१४५३ (B)
For Private and Personal Use Only