________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
नवम
उद्देशकः
१४५३ (A)
www.kobatirth.org
अत्र यथा कल्पते यथा वा न कल्पते तथा प्रतिपादयति
पीलिय विरेइयम्मी, पुव्वगमेणं तु गहणमद्दिट्ठे । एत्थ विक्यम्मी, अमेलियादिट्ठ अन्नत्थ ॥ ३७१० ॥
Acharya Shri Kailassagarsuri Gyanmandir
अन्यस्यान्यस्य तिलानेकत्र मीलयित्वा पीलयित्वा च तैले विरेचिते विभक्तीकृते पूर्वगमेन पूर्वप्रकारेण शय्यातरेणाऽदृष्टे ग्रहणं भवति, दृष्टे तु न कल्पते, मा प्रक्षेपकं स कुर्यादिति हेतोः । अन्यत्र नीतं तु कल्पत एव । तथा पृथगेव तिलान् पीलयित्वा तैलमेकत्र मीलितम्, मीलयित्वा `च एकत्र विक्रीणन्ति तत एकत्र विक्रये यावद् मूल्यं मिलितम् अविभक्तमित्यर्थस्तावन्न कल्पत इत्यर्थः । अमीलिते मूल्यकरणेन विभक्तीकृते सागारिकेणाऽदृष्टं सत् कल्पते, दृष्टे प्रक्षेपदोषसम्भवात् । अन्यत्र पुनः स्वयोगेन नीतं निःशङ्कं कल्पते ॥ ३७१० ॥
साम्प्रतम् ‘आपणं साधारणावक्रयप्रयुक्तं' व्याख्यानयति
जो उ लाभगभागेण, पउत्तो होइ आवणो । सो उ साहारणो होइ, तत्थ घेत्तुं न कप्पति ॥ ३७११ ॥
For Private and Personal Use Only
܀܀܀
गाथा
|३७०६-३७१२
साधारण
सालादिषु
कल्प्या
कल्प्यम्
१४५३ (A)