________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1
श्री
.
व्यवहारसूत्रम् नवम
उद्देशकः १४५२ (B)
साधारणा त शाला भण्यते मिश्रे द्रव्ये सति, किमुक्तं भवति? अन्यस्यापि अन्यस्यापि तिला एकत्र मिश्रयित्वा पील्यन्ते, पीलयित्वा चैकत्र विक्रीणन्ति। अथवा साधारणेनावक्रयेण प्रयुक्ते आपणे भाण्डे वा क्रयाणके साधारणा शाला भवति। तथा छिन्नमच्छिन्नं वा वक्ष्ये। एष गाथासक्षेपार्थः ॥ ३७०८॥
साम्प्रतमेनामेव विवरीषुः प्रथमतो 'द्रव्ये मिश्रे' इति व्याख्यानयतिपीलंति एक्कतो वा, विकंति एक्कतो करिय तेल्लं।
गाथा अहवा वि वक्कएणं, साहारणवक्कयं जाणे ॥ ३७०९ ॥
३७०६-३७१२ अन्यस्यान्यस्य तिलान् एकत्र मीलयित्वा पीलयन्ति ततो विक्रीणन्ति, अथवा पृथक्
साधारण
सालादिषु पृथक् तिलान् पीलयित्वा तैलं कृत्वा एकत्र विक्रीणन्ति । तदेवं द्रव्ये मिश्रे सति साधारणाव-*
कल्प्याक्रयप्रयुक्ता शाला व्याख्याता। अथवाऽन्यथा साधारणावक्रयप्रयुक्तेति व्याख्यानयति-अथवाऽपि
कल्प्यम् अवक्रयेण भाटकेन या साधारणा शाला प्रयुक्ता व्यापारिता तत्र यल्लभ्यते भाण्डकं तत् | ४|१४५२ (B) शय्यातरस्याऽन्येषां वाऽशय्यातराणां साधारणमिति साधारणावक्रयप्रयुक्तं जानीहि ॥ ३००९
For Private and Personal Use Only