SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् साधारणमेगपयत्ति किच्च तहियं निवारियं गहणं। इदमवि सामन्नं चिय, साहारणसालासु य जोगो ॥ ३७०४ ॥ अनन्तरसूत्रेषु एकस्यां प्रजायां साधारणमिति कृत्वा तत्र ग्रहणं निवारितम् । इदमपि |* वक्ष्यमाणं साधारणशालासु सामान्य साधारणमतो निषिध्यते ॥ ३७०४॥ नवम उद्देशकः अनेन सम्बन्धेनाऽऽया-तस्यास्य व्याख्या १४५० (A) सूत्र १९-३२ सागारिकस्य शय्यातरस्य चक्रिकाशाला तैलकशाला, तैलविक्रयशाला इत्यर्थः, सागारिकेणाऽऽत्मना सह साधारणावक्रयप्रयुक्ता यत् तस्यां शालायां प्रक्षिप्यते यश्च तस्य लाभ:[स] सागारिकेण साधारण इत्यर्थः, तस्मात् शालाया मध्यात् यत् साधूचितं तैलादिकमन्यो दापयति तत् से तस्य साधोर्न कल्पते इति प्रथमसूत्रार्थः । तथा सागारिकस्य चक्रिकाशाला तैलिकशाला सा निस्साधारणाऽवक्रयप्रयुक्ता न किमपि सागारिकसाधारणं तत्र भाण्डं प्रक्षिप्तमस्तीति भावः, तस्मान्निस्साधारणावक्रयशालामध्याद् दापयति, एवं से तस्य साधोः कल्पते प्रतिग्रहीतुम्। एष द्वितीयसूत्रार्थः॥ एवं गोलिकशाला-बोधिकशाला-दौषिकशाला-[सौतिकशाला-षोंडियसाला-शौण्डिकशाला] गाथा ३७०४-३७०५ साधारणाउसाधाणवक्रयप्रयुक्तयोर्विधिः १४५० (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy