________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम्
नवम उद्देशकः
१४४९ (B)
अत्रैवापवादपदमुपदर्शयतिबिइयपदे अदिट्ठगहणं, असती तव्वज्जिएण दिट्ठस्स। दिढे वि पत्थियाणं, गहणं अंतो व बाहिं वा ॥ ३७०३ ॥
द्वितीयपदेन अपवादपदेन यदि न केनापि दीयमानं दृष्टं तदा तस्याऽदृष्टस्य ग्रहणम्। |* अथ सर्वथा केनाप्यदृष्टं न प्राप्यते तदा तदभावे तद्वर्जितेन दृष्टस्य ग्रहणम् । तथा प्रस्थितानां |*
| सूत्र १७-१८ गन्तुं चलितानां सागारिकेण दृष्टेऽपि दर्शनेऽपि अन्तर्बहिर्वा ग्रहणं भवति॥ ३७०३ ॥
गाथा सूत्रम्- सागारियस्स चक्कियासाला साहारणवक्कयपउत्ता तम्हा दावए, नो से कप्पइ |*
३६९८-३७०३
सागारिकपडिगाहित्तए ॥ १७ ॥
साधारण
निस्सधारणसागारियस्स चक्कियासाला निस्साहारणवक्कयपउत्ता तम्हा दावए, एवं से कप्पइ | योर्विधिः पडिगाहित्तए॥ १८ ॥
इत्यादि । अस्य सूत्रकदम्बकस्य सम्बन्धमाह
१४४९ (B)
For Private and Personal Use Only