SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहार सूत्रम् नवम उद्देशकः १४४९ (B) अत्रैवापवादपदमुपदर्शयतिबिइयपदे अदिट्ठगहणं, असती तव्वज्जिएण दिट्ठस्स। दिढे वि पत्थियाणं, गहणं अंतो व बाहिं वा ॥ ३७०३ ॥ द्वितीयपदेन अपवादपदेन यदि न केनापि दीयमानं दृष्टं तदा तस्याऽदृष्टस्य ग्रहणम्। |* अथ सर्वथा केनाप्यदृष्टं न प्राप्यते तदा तदभावे तद्वर्जितेन दृष्टस्य ग्रहणम् । तथा प्रस्थितानां |* | सूत्र १७-१८ गन्तुं चलितानां सागारिकेण दृष्टेऽपि दर्शनेऽपि अन्तर्बहिर्वा ग्रहणं भवति॥ ३७०३ ॥ गाथा सूत्रम्- सागारियस्स चक्कियासाला साहारणवक्कयपउत्ता तम्हा दावए, नो से कप्पइ |* ३६९८-३७०३ सागारिकपडिगाहित्तए ॥ १७ ॥ साधारण निस्सधारणसागारियस्स चक्कियासाला निस्साहारणवक्कयपउत्ता तम्हा दावए, एवं से कप्पइ | योर्विधिः पडिगाहित्तए॥ १८ ॥ इत्यादि । अस्य सूत्रकदम्बकस्य सम्बन्धमाह १४४९ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy