SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४४८ (B) अथ कथं प्रथम-तृतीयादिषु चतुर्षु सूत्रेषु शय्यातरदोषा:? कथं वाऽन्यत्र प्रसङ्गदोषा:? तत आह दारुग-लोणे गोरस, सूवोदग अंबिले य सागफले । उवजीवति जं सारिं, एगपए वा वि अभिनिपए ॥ ३७०० ॥ दारु काष्ठम्। लवणं गोरसं च प्रतीतम्। सूपं मुद्गादि । उदकम् अम्लम् शाकफलानि प्रतीतानि। यस्मात् सारि इति षष्ठ्यर्थे द्वितीया प्राकृतत्वात्, सागारिकस्य सत्कामेकस्यां प्रजायां प्रत्येकं विविक्तायां वा प्रजायामुपजीवति तेन कारणेन सागरिकदोषाः प्रसङ्गदोषाश्च प्रसजन्ति * ॥ ३७०० ॥ एतेन 'सागारियं च उवजीवति' इति व्याख्यातम्। अथ कस्मादेकां चुल्ली प्रतिपद्यन्ते? तत आह भीयाई करभयस्सा, अंतो बाहिं व होज एगपया। अभिनिपए वि न कप्पति, पक्खेवगमादिणो दोसा ॥ ३७०१ ॥ | सूत्र १७-१८ गाथा ३६९८-३७०३ सागारिकसाधारणनिस्सधारणयोर्विधिः १४४८ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy