________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् नवम
उद्देशकः १४४८ (A)
मार्गणा यत्र येषु सूत्रेषु प्रथम-तृतीय-पञ्चम-सप्तमरूपेषु सागारिकदोषैर्द्वितीय-चतुर्थ-षष्ठाऽष्टमेषु च प्रसङ्गदोषैर्भक्तपानमग्राह्यम् ॥ ३६९७ ॥
आइल्ला चउरो सुत्ता, चाउस्सालादवेक्खतो। पिहघरेसु चत्तारि, सुत्ता एक्कनिवेसणे ॥ ३६९८ ॥
आदिमानि चत्वारि सूत्राणि एकगृहविषयाणि चतुःशालाद्यपेक्षातः चतुःशालादावेव द्वयोः कुटुम्बयो: अवस्थानघटनात् । अन्तिमानि चत्वारि सूत्राणि पृथग्गृहेषु, तान्यपि एकस्मिन्
| सूत्र १७-१८ निवेशने एकस्मिन् परिक्षेपे ॥ ३९९८ ॥
३६९८-३७०३ सागारियस्स दोसा, चउसुं चउसु पसंगदोसा य।
सागारिकभद्दग-पंतादीया, चउसु पि कमेण नायव्वा ॥ ३६९९ ॥
साधारण
निस्सधारणचतुर्पु प्रथम-तृतीय-पञ्चम-सप्तमरूपेषु सूत्रेषु सागारिकस्य शय्यातरस्य दोषाः, - योविधिः शय्यातरपिण्डग्रहणतो दोषास्तत्र ज्ञातव्या इत्यर्थः । चतुर्पु द्वितीय-चतुर्थ-षष्ठा-ऽष्टमादिरूपेषु सूत्रेषु
|१४४८ (A) प्रसङ्गदोषाः। ते च प्रसङ्गदोषाश्चतुर्ध्वपि सूत्रेषु यथोक्तक्रमेण ज्ञातव्याः भद्रक-प्रान्तादिकाः भद्रकप्रान्तादिकृताः। आदिशब्दस्तर-तमविशेषपरिग्राहकः ॥ ३६९९ ॥
गाथा
For Private and Personal Use Only