________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवम
निसृष्टो दत्तोऽप्रतिहारी पिण्डः समनुज्ञात इति विचिन्त्य मा अतिप्रसङ्गतः एकपदे श्री |
|| एकस्यां चुल्लयां परस्य - शय्यातराद् व्यतिरिक्तस्य पिण्डं गृह्णीयादिति परसूत्रस्य व्यवहारसूत्रम् 31 परविषयसूत्राष्टकस्य सम्बन्धः ॥ ३६९५ । अनेन सम्बन्धेनाऽऽयातस्यास्य व्याख्याउद्देशकः
___ सागारिकज्ञातकः सागारिकस्वजन: स्यात्, सागारिकस्य एकवगडाए एकस्मिन् गृहे | १४४६ (B)
सागारिकस्याऽन्तः एकस्यां प्रजायां चुल्लयां सागारिकं चोपजीवति, तस्माद् दापयेद्, न से | तस्य साधोः कल्पते प्रतिग्राहयितुम्, सागारिकसत्कचुल्लीदारुलवणाधुपजीवनतस्तस्य पिण्डस्य |
शय्यातरसत्कत्वात् ।। एवं शेषाण्यपि सप्त सूत्राणि भावनीयानि ॥ पाठः पुनस्तेषामेवम्:सागारियनायए सिया, सागारियस्स एगवगडाए अंतो अभिनिपयाए सागारियं०
चोपजीवति, तम्हा दावए, नो से कप्पति पडिगाहित्तए ॥१०॥ ___ सागारियनायए सिया, सागारियस्स एगवगडाए बाहिं एगपयाए सागारियं च उवजीवति, तम्हा दावए, नो से कप्पति पडिगाहित्तए ॥ ११ ॥
सागारियनायए सिया, सागारियस्स एगवगडाए बाहिं अभिनिपयाए सागारियं च
सूत्र ९-१६
गाथा ३६९४-३६९७ शय्यातरोप
जीविनः पिण्डनिषेधः
|१४४६ (B)
For Private and Personal Use Only