SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४४६ (A) निययानिययविसेसो, आएसो होइ दास-भयगाणं। अच्चियमणच्चिए वा, विसेसकरणं पयत्तो वा ॥ ३६९४ ॥ आदेश दास-भृतकानां भवति नियतानियतकृतो विशेषः । तथाहि-आदेशः कोऽपि | कदाचिदागच्छति ततस्तस्यानियतं दीयते, दास-भृतकानां नियतम् । तथा आदेशस्य अर्चितं- | । सत्कारपुरस्कृतं दीयते, दास-भृतकानां सत्काराऽकरणतोऽनर्चितम्। तथा आदेशस्य , भोजनविधिसम्पादनाय महान् प्रयत्नः सम्भ्रमगर्भो विधीयते, दास-भृतकानां तु न तादृशः प्रयत्न इति दास-भृतकसूत्रचतुष्टयस्याऽऽदेशसूत्रचतुष्टयाद् विश्लेषकरणं पृथक्करणम्॥ ३६९४ ॥ | 3 सूत्र ९-१६ सूत्रम्- सागारियणायए सिया, सागारियस्स एगवगडाए अंतो सागारियस्स, * ३६९४-३६९७ एगपयाए, सागारियं चोवजीवइ, तम्हा दावए, नो से कप्पइ पडिग्गाहेत्तए ॥९॥ शय्यातरोप जीविनः 'सागारियनायए' इत्यादि सूत्राष्टकम्। अस्य सम्बन्धप्रतिपादनार्थमाह | पिण्डनिषेधः नीस? अपडिहारी, समणुन्नाओ त्ति मा अइपसंगा । |१४४६ (A) एगपए परपिंडं, गेण्हे परसुत्तसंबंधो ॥ ३६९५ ॥ गाथा For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy