SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदेवमादेशविषयं सूत्रचतुष्टयं भावितं, सम्प्रति दासादिविषयं सूत्रचतुष्टयं भावयति श्री व्यवहार सूत्रम् नवम उद्देशकः १४४५ (B) गाथा दास-भइगाण दिजइ, उक्खित्तं जत्थ भत्तयं निययं। तम्मि वि सो चेव गमो, अंतो बाहिं व दिंतम्मि ॥ ३६९३ ॥ दास-भृतकादिसूत्रचतुष्टयेऽपि प्रथमसूत्रे तृतीयसूत्रे च प्रातिहारिकभोजनात् तस्मिन् ददति || सागरिकपिण्ड इति कृत्वा न कल्पते। यत्र पुनर्द्वितीये चतुर्थे च सूत्रे दास-भृतकानाम् उत्क्षिप्तं | हस्तोत्पाटितं नियतं भक्तकं दीयते, दत्तं च तैः स्वगृहं नीयते, तस्मिन्नपि दासभृतकादौ | निवेशनस्यान्तर्बहिर्वा ददति तत्र सूत्रे स एव गमः प्रकारः कल्पते वस्तुतः, परं ||३६८५-३६९३ अप्रातिहारिभद्रकप्रान्तादिदोषप्रसङ्गतो न गृह्यते। यदा तु केनापि सागारिकसत्केन न दृश्यते, यदि वा | । कस्य "सागारिकं मुक्त्वा अन्य: प्रेक्षतां वा[यदि वा व्रजन्तो न तिष्ठन्ति] तदा गृह्यते ॥ ३६९३ ॥ ग्रहणे विधिः यद्येवं तर्हि सागारियस्स आदेसे इ वा दासे इ वा भयगे इ वा इत्यनेन प्रकारेण चत्वार्येव १४४५ (B) सूत्राणि कस्मान्न कृतानि? उच्यते शय्यातरस्य ܀ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy