________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तदेवमादेशविषयं सूत्रचतुष्टयं भावितं, सम्प्रति दासादिविषयं सूत्रचतुष्टयं भावयति
श्री
व्यवहार
सूत्रम्
नवम उद्देशकः
१४४५ (B)
गाथा
दास-भइगाण दिजइ, उक्खित्तं जत्थ भत्तयं निययं। तम्मि वि सो चेव गमो, अंतो बाहिं व दिंतम्मि ॥ ३६९३ ॥
दास-भृतकादिसूत्रचतुष्टयेऽपि प्रथमसूत्रे तृतीयसूत्रे च प्रातिहारिकभोजनात् तस्मिन् ददति || सागरिकपिण्ड इति कृत्वा न कल्पते। यत्र पुनर्द्वितीये चतुर्थे च सूत्रे दास-भृतकानाम् उत्क्षिप्तं | हस्तोत्पाटितं नियतं भक्तकं दीयते, दत्तं च तैः स्वगृहं नीयते, तस्मिन्नपि दासभृतकादौ | निवेशनस्यान्तर्बहिर्वा ददति तत्र सूत्रे स एव गमः प्रकारः कल्पते वस्तुतः, परं ||३६८५-३६९३
अप्रातिहारिभद्रकप्रान्तादिदोषप्रसङ्गतो न गृह्यते। यदा तु केनापि सागारिकसत्केन न दृश्यते, यदि वा | । कस्य "सागारिकं मुक्त्वा अन्य: प्रेक्षतां वा[यदि वा व्रजन्तो न तिष्ठन्ति] तदा गृह्यते ॥ ३६९३ ॥
ग्रहणे विधिः यद्येवं तर्हि सागारियस्स आदेसे इ वा दासे इ वा भयगे इ वा इत्यनेन प्रकारेण चत्वार्येव
१४४५ (B) सूत्राणि कस्मान्न कृतानि? उच्यते
शय्यातरस्य
܀
For Private and Personal Use Only