SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् नवम उद्देशकः १४४५ (A) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ जं जह सुत्ते भणियं, तहेव तं जइ वियालणा नत्थि । . किं कालियाणुओगो, दिट्ठो दिटिप्पहाणेहिं? ॥ ३६९१ ॥ यद् यथासूत्रे कालिके भणितं तद् यदि तथैव प्रतिपत्तव्यम्, न पुनर्विचारणा काचिदस्ति, तर्हि दृष्टिप्रधानैः युगप्रधानैरित्यर्थः, किं कस्मात् कालिकानुयोगो दृष्टः? तस्मादस्ति * विचारणा, सा चात्र प्रागुक्तस्वरूपेति ॥ ३६९१ ॥ तत्र यदुक्तम् ‘एभिः कारणैः कालिकसूत्रनिपातः' इति तानि कारणान्याह गाथा अद्दिट्ठस्स उ गहणं, अहवा सागारियं तु वजित्ता । ३६८८-३६९३ अन्नो पेच्छउ मा वा, पेच्छंते वा वि वच्चंता ॥ ३६९२ ॥ अप्रातिहारि कस्य यदि केनापि सागारिकसत्केन तद् दीयमानं न दृश्यते तदा तस्य अदृष्टस्य ग्रहणं भवति। || शय्यातरस्य Moअथवा सागारिकं शय्यातरं वर्जयित्वा अन्यो दीयमानं प्रेक्षतां वा मा वा, अथवा सागारिकेऽपि ग्रहणे विधिः प्रेक्षमाणे व्रजन्तो न तिष्ठन्ति[तदा तस्य अद्दष्टस्य ग्रहणं भवति], केवलं दानवेलायां तद्वृष्टिः |१४४५ (A) परिहियते । तत उक्तं सूत्रे 'कल्पते' इति ॥ ३६९२ ॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy