________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
नवम
उद्देशकः १४४५ (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
जं जह सुत्ते भणियं, तहेव तं जइ वियालणा नत्थि । . किं कालियाणुओगो, दिट्ठो दिटिप्पहाणेहिं? ॥ ३६९१ ॥
यद् यथासूत्रे कालिके भणितं तद् यदि तथैव प्रतिपत्तव्यम्, न पुनर्विचारणा काचिदस्ति, तर्हि दृष्टिप्रधानैः युगप्रधानैरित्यर्थः, किं कस्मात् कालिकानुयोगो दृष्टः? तस्मादस्ति * विचारणा, सा चात्र प्रागुक्तस्वरूपेति ॥ ३६९१ ॥ तत्र यदुक्तम् ‘एभिः कारणैः कालिकसूत्रनिपातः' इति तानि कारणान्याह
गाथा अद्दिट्ठस्स उ गहणं, अहवा सागारियं तु वजित्ता ।
३६८८-३६९३ अन्नो पेच्छउ मा वा, पेच्छंते वा वि वच्चंता ॥ ३६९२ ॥
अप्रातिहारि
कस्य यदि केनापि सागारिकसत्केन तद् दीयमानं न दृश्यते तदा तस्य अदृष्टस्य ग्रहणं भवति। || शय्यातरस्य Moअथवा सागारिकं शय्यातरं वर्जयित्वा अन्यो दीयमानं प्रेक्षतां वा मा वा, अथवा सागारिकेऽपि ग्रहणे विधिः प्रेक्षमाणे व्रजन्तो न तिष्ठन्ति[तदा तस्य अद्दष्टस्य ग्रहणं भवति], केवलं दानवेलायां तद्वृष्टिः
|१४४५ (A) परिहियते । तत उक्तं सूत्रे 'कल्पते' इति ॥ ३६९२ ॥
For Private and Personal Use Only