SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहारसूत्रम् नवम एएण उवाएणं, गेण्हंती भद्दो उग्गमेगतरं । पंतो दुदिट्ठधम्मो, विणास-गरिहा दिय निसिं वा ॥ ३६८९ ॥ भद्रकश्चिन्तयति-साधव एतेनोपायेन मदीयं पिण्डं गृह्णन्ति, तत एवं चिन्तयित्वा । उद्देशकः ||15 उद्गमदोषाणामेकतरं दोषं कुर्यात् । यस्तु प्रान्तः स पापीयान् दुर्दृष्टधर्मा तद्गृहे पिण्डग्रहणतो, १४४४ (B) दिवा निशि वा कोपावेशतो विनाशं कुर्यात्, गहाँ वा दिवानिशमिति ॥ ३६८९ ॥ सुत्तम्मि कप्पति त्ति य, वुत्ते किं अत्थतो निसेहेह । एगयरदोस कालिय सुत्तनिवातो इमेहिं तु ॥ ३६९० ॥ ३६८८-३६९३ अप्रातिहारिसूत्रे कल्पते इत्युक्ते किं यूयमर्थतो निषेधयथ ? सूरिराह-एकतरदोषाद् | कस्य 20 भद्रकदोषप्रसङ्गात् प्रान्तदोषप्रसङ्गाद्वा इत्यर्थः । यद्येवं सूत्रे कस्मात्[कल्पते] इत्युक्तम् ? अत शय्यातरस्य आह-अधिकृतस्य कालिकसूत्रस्य निपातः प्रवर्तनमेभिः वक्ष्यमाणैः कारणैः, तच्च ज्ञायते | व्याख्यानात्, कालिकश्रुतं च व्याख्यानप्रधानम् तथा चाह- ॥ ३६९० ॥ |१४४४ (B) १. कोयावेशिको- पु. प्रे. पाठान्तरम् ॥ गाथा ग्रहणे विधिः For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy