SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४४४ (A) सम्बन्धि, किन्तु सागारिकस्य, ततस्तस्मिन् ददति सूत्रबन्धः सूत्रोपनिपातः । प्रातिहारिकभोजितया तस्मिन् ददति प्रथमे तृतीये च सूत्रे न कल्पते, सागारिकपिण्डत्वात्, द्वितीये चतुर्थे चाऽप्रातिहारिकभोजितया कल्पते, तदायत्तत्वात्। केवलं भद्रक-प्रान्तदोषप्रसङ्गतो न गृह्यते ॥३६८७॥ एतदेवाह सागारियस्स दोसा, दोसुं दोसुं पसंगतो दोसा । भद्दग-पंतादीया, होति इमे ऊ मुणेयव्वा ॥ ३६८८ ॥ द्वयोः प्रथम-तृतीययोः सूत्रयोः सागारिकस्य दोषाः, शय्यातरपिण्डत्वान्न कल्पते इति || कस्य ० भावः । द्वयोः द्वितीय-चतुर्थयोः प्रसङ्गतो दोषाः भद्रक-प्रान्तादिकाः। आदिशब्दादतिभद्रकाऽ-101 तिप्रान्तादिपरिग्रहः। ते च इमे वक्ष्यमाणा भवन्ति ज्ञातव्याः॥ ३६८८ ॥ गाथा ३६८८-३६९३ अप्रातिहारि शय्यातरस्य ग्रहणे विधिः १४४४ (A) तान्याह For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy