________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
नवम
उद्देशकः
१४४३ (B)
܀܀܀܀܀
܀܀
20
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आदेशश्च दासश्च भृतकश्च आदेश-दांस-भृतकम्, तत्र च पिण्डस्याऽष्टभिः सूत्रैर्मार्गणा कृता। यत्र सागारिकदोषैः प्रसङ्गदोषैश्च भद्रक - प्रान्तककृतैरग्राह्यो भवति ॥ ३६८५ ॥ साम्प्रतमष्टानामपि सूत्राणां विभागमाह
तत्थाऽऽदिमाइं चउरो, आदेसे सुत्तमाहिया ।
दो चेव पाडिहारी, अपाडिहारी भवे दोन्नि ॥ ३६८६ ॥
तत्र तेषामष्टानां सूत्राणां मध्ये आदिमानि चत्वारि सूत्राणि आदेशे प्रागुक्तरूपे आख्यातानि । तत्रापि द्वे सूत्रे प्रातिहारिणी द्रष्टव्ये द्वे सूत्रे अप्रातिहारिणी, प्रथम- तृतीये प्रातिहारिणी सूत्र १-८ द्वितीयचतुर्थे अप्रातिहारिणीत्यर्थः ॥ ३६८६ ॥
गाथा ३६८३-३६८७ प्रतिहारकभोजिशय्यातरस्य पण्डिः
अकल्प्यः
अंतो बहिं वा विनिवेसणस्स, आवेसएणं व ठिए सारे । भत्तं न एयस्स विसेसजुत्तं, तम्मी दलंते खलु सुतबंध ॥ ३६८७ ॥ निवेशनं गृहं तस्याऽन्तर्बहिर्वा स्थिते सागारिके शय्यातरे, यदि आदेश एव आदेशकः प्राघूर्णकस्तेन वा सह स्थिते यद् भक्तं विशेषयुक्तं विशेषतो निष्ठां नीतं तन्न एतस्य प्राघूर्णक
१. आदेस ला. ॥
For Private and Personal Use Only
20
१४४३ (B)