________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् नवम उद्देशकः
१४४३ (A)
"
आयासकरो आएसितो उ आवेसणं व आविसइ । सो नायगो सुही वा, पभू व परतित्थितो वा वि ॥ ३६८४ ॥
आयासकर आदेशः, आदिशतीत्यादेश इति व्युत्पत्तेः । आदेशितो वा आदेशः, आदिश्यते | सत्कारपुरस्सरमाकार्यते इत्यादेशित इति व्युत्पत्तेः । अथवा आवेश इति शब्दसंस्कारस्तत्र , व्युत्पत्तिमाह-आवेशनं वा शब्दः शब्दसंस्कारापेक्षया विकल्प्यते, आविशतीत्यावेशः । आवेशनं ४ नाम यस्मिन् स्थाने प्रविष्टे सागारिकस्याऽऽयासो जन्यते स आदेश आवेशो वा नाम ज्ञातिकः ।।
सूत्र १-८ स्वजनः सुहृद्धा मित्रं प्रभुर्वा नायकः परतीर्थिको वाऽपि ॥ ३६८४ ॥
३६८३-३६८७ कृता विषमपदव्याख्या भाष्यकृता। सम्प्रति नियुक्तिविस्तर:
प्रतिहारकआएस-दास-भइए, अट्ठहिं सुत्तेहिं मग्गणा जत्थ ।
भोजिशय्या
तरस्य पण्डिः सागारियदोसेहि य, पसंगदोसेहि य अगेज्झो ॥ ३६८५ ॥
अकल्प्य: आदेशः यथोक्तरूपः । दासः आजन्मावधि किङ्करः। भृतक: कियत्कालं मूल्येन धृतः।
|१४४३ (A) १. प्रविष्टेन-पु.प्रे.॥
गाथा
For Private and Personal Use Only