SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४४३ (A) " आयासकरो आएसितो उ आवेसणं व आविसइ । सो नायगो सुही वा, पभू व परतित्थितो वा वि ॥ ३६८४ ॥ आयासकर आदेशः, आदिशतीत्यादेश इति व्युत्पत्तेः । आदेशितो वा आदेशः, आदिश्यते | सत्कारपुरस्सरमाकार्यते इत्यादेशित इति व्युत्पत्तेः । अथवा आवेश इति शब्दसंस्कारस्तत्र , व्युत्पत्तिमाह-आवेशनं वा शब्दः शब्दसंस्कारापेक्षया विकल्प्यते, आविशतीत्यावेशः । आवेशनं ४ नाम यस्मिन् स्थाने प्रविष्टे सागारिकस्याऽऽयासो जन्यते स आदेश आवेशो वा नाम ज्ञातिकः ।। सूत्र १-८ स्वजनः सुहृद्धा मित्रं प्रभुर्वा नायकः परतीर्थिको वाऽपि ॥ ३६८४ ॥ ३६८३-३६८७ कृता विषमपदव्याख्या भाष्यकृता। सम्प्रति नियुक्तिविस्तर: प्रतिहारकआएस-दास-भइए, अट्ठहिं सुत्तेहिं मग्गणा जत्थ । भोजिशय्या तरस्य पण्डिः सागारियदोसेहि य, पसंगदोसेहि य अगेज्झो ॥ ३६८५ ॥ अकल्प्य: आदेशः यथोक्तरूपः । दासः आजन्मावधि किङ्करः। भृतक: कियत्कालं मूल्येन धृतः। |१४४३ (A) १. प्रविष्टेन-पु.प्रे.॥ गाथा For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy