________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४३९ (AM
कजम्मि वि नो विगतिं, ददाति अंतं न तं च पज्जत्तं।
खेत्ते खलुखेत्तादी, कुवसहि उब्भामगे चेव ॥ ३६७६ ॥ तइयाए देति काले, ओमेवुसग्गवादितो निच्च । संगहउवग्गहे वि य, न कुणइ भावे पयंडो य ॥ ३६७७॥
द्रव्यतः कार्येऽपि समापतिते न विकृतिं घृतादिकां ददाति, भक्तमपि प्रान्तं दापयति, तदपि च न पर्याप्तम् । क्षेत्रतः खलुक्षेत्रादीन् प्रेषयति खलुक्षेत्रं नाम-यत्र यत् किमपि प्रायोग्यं न लभ्यते, आदिशब्दाद् यत्र स्वपक्षतः परपक्षतो वाऽपभ्राजना तदादिपरिग्रहः, कुवसतौ वा स्थापयति, उद्भ्रामके वा ग्रामे यदा तदा वा प्रेषयति। कालतः सदैव तृतीयायां पौरुष्यां भोजनं ददाति, अवमेऽपि दुर्भिक्षेऽपि उत्सर्गवादिको नित्यं, भावतः संग्रहं ज्ञानादिभिरुपग्रह वस्त्रपात्रादिभिर्न करोति, प्रचण्डश्च प्रकोपनशीलः ॥ ३६७६ ॥ ३६७७ ॥
लोए लोउत्तरे चेव, दोवि एए असाहगा । विवरीयवत्तिणो सिद्धी, अन्ने दो वि य साहगा ॥ ३६७८॥
गाथा ३६७३-३६८०
आहारकरणे अमात्यदृष्टान्तः
१४३९ (A)
For Private and Personal Use Only