SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् | अष्टम उद्देशकः १४३८ (B) दापयति। भावतो न ददाति विश्राम निष्ठरैश्च वचनैः खिंसयति, जितामपि च कर्मकरणतो लभ्यामपि भृतिं मूल्यं न ददाति। एवं च सति ते कर्मकराः प्रासादमकृत्वाऽपि नष्टाः पलायिताः, स्थितः प्रासादोऽकृतः, राज्ञा चैतत् ज्ञातं ततोऽमात्यस्य दण्डना कृता, अमात्यपदात् च्यावयित्वा तस्य सर्वस्वापहरणं कृतमिति एष दृष्टान्तः ॥ ३६७३ ॥ ३६७४ ॥ साम्प्रतमुपनयमाहअकरणे पासायस्स उ, जह सोऽमच्चो उ डंडितो रन्ना । एमेव य आयरिए, उवणयणं होति कायव्वं ॥ ३६७५ ॥ यथा प्रासादस्याऽकरणे सोऽमात्यो राज्ञा दण्डितः, एवमेवाऽऽचार्ये उपनयनं भवति ||३७३-३६८० कर्त्तव्यम्, तच्चैवं- राजस्थानीयेन तीर्थकरेण अमात्यस्थानीयस्याचार्यस्य सिद्धिप्रासाद- ४ आहारकरणे अमात्यदृष्टान्तः साधनार्थमादेशो दत्तः । स च कर्मकरस्थानीयानां साधूनां द्रव्यादिषु तत् करोति यथा ते सर्वे पलायन्ते ॥ ३६७५॥ १४३८ (B) गाथा तथा चाह For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy