________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१४३८ (A)
www.kobatirth.org
इयं गाथाक्षरयोजना, भावार्थस्त्वयम् केनापि राज्ञा अमात्य आज्ञप्तः शीघ्रं प्रासादः कारयितव्यः, स चाऽमात्यो द्रव्ये लुब्धस्तान् कर्मकरान् द्रव्यतः क्षेत्रतः कालतो भावतश्च संक्लेशयति ॥ ३६७२ ॥
कथमित्याह
अलोणाऽसक्कयं सुक्खं, नो पगामं च दव्वतो ।
खेत्ताचियं उहे, काले उस्सूरभोयणं ॥ ३६७३ ॥
भावे न देति विस्सामं, निट्टुरेहिं य खिंसति । जियं भितिं च नो देइ, नट्ठा अकय दंडणा ॥ ३६७४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
द्रव्यतोऽलवणम्, असंस्कृतं विशिष्टसंस्काररहितं शुष्कं वातादिना शोषं नीतं वल्लचनकादि, तदपि न प्रकामं न परिपूर्णं ददाति । क्षेत्रतो यत् तस्मिन् क्षेत्रे अनुचितं भक्तं पानं वा तद्ददाति। तथा उष्णे कर्म कारयति, न पुनस्तत्र छादनं कारयति । कालत उत्सूरे भोजनं
For Private and Personal Use Only
गाथा
३६७३-३६८० आहारकरणे
अमात्यदृष्टान्तः
१४३८ (A)