________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः
४३७ (B)
दयोऽभिग्रहविशेषास्ते बहूनां संयतसंयतीनां साधारणार्थम् ॥ ३६७० ॥ तथा चाह
अप्पाहारग्गहणं, जेण य आवस्सयाण परिहाणी। न वि जायइ तम्मत्तं, आहारेयव्वयं नियमा॥ ३६७१ ॥
अल्पाहारग्रहणम्, अल्पग्रहणमपा धुपलक्षणं, तत इदम् अल्पाऽपा द्याहारग्रहणमेतत् | ज्ञापयति सिद्धिप्रासादनिर्मापणाय व्यापार्यमाणानामावश्यकानां योगानां यावन्मात्रेणाहारेण परिहानिर्नोपजायते तावन्मानं तमभिग्रहविशेषमभिगृह्य आहारयितव्यम् ॥ ३६७१ ॥
अत्रैव दृष्टान्तमभिधित्सुराहदिलुतो अमच्चेणं, पासादेणं तु रायसंदिट्ठौ । दव्वे खेत्ते काले, भावेण य संकिलेसेइ॥ ३६७२ ॥
[अमात्येन प्रासादेन दृष्टान्तः राजसन्दिष्टः द्रव्ये क्षेत्रे काले भावेन च संक्लेश्यति] १. नामावश्यकानावश्यकानां- सं ॥ २. मु. ला.। “टे- पु. प्रे. ॥
गाथा ३६६६-३६७२ ऊनोदरताप्रकारा:
१४३७ (B)
For Private and Personal Use Only