________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१४३५ (B)
www.kobatirth.org
तदेवं कृता विषमपदव्याख्या भाष्यकृता, सम्प्रति निर्युक्तिविस्तर:
अत्ति भाणिऊणं, छम्मासा हावते उ बत्तीसा ।
नामं चोदगवयणं, पासाए होंति दिट्टंतो ।। ३६६५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अष्टाविति भणित्वा यावदवमौदर्यं तावदेतत् संस्तरणतो मध्यं भणितम्, असंस्तरतः पुनः द्वात्रिंशत्कं प्रमाणं भणितमुत्सर्गतः, पुनरयमुपदेशः षण्मासादारभ्य तावद् हापयेत् यावद् द्वात्रिंशत् कवलाः । इयमत्र भावना - यदि योगानां न हानिरुपजायते तदा षण्मासान् उपवासं कृत्वा पारणके एकं सिक्थमाहारयेद्, अथ तेन न संस्तरति ततः द्वे सिक्थे आहारयेत्, एवमेकैकसिक्थपरिवृद्ध्या तावन्नेयं यावदेकं लम्बनं कवल इत्यर्थः । तेनाप्यसंस्तरणे [सिक्थ]कवलपरिवृद्धिर्वक्तव्या, सा च तावद् यावदेकत्रिंशत् कवलाः, षण्मासानुपवासं कर्तुमशक्नुवन् एकेन दिवेसेनोनं षण्मासक्षपणं कृत्वा एवमेव सिक्थकवलपरिवृद्धया पारणकं कुर्यात्। एवमेकैकहान्या षण्मासक्षपणं तावद्वक्तव्यं यावच्चतुर्थं कृत्वा पूर्वप्रकारेण सिक्थकवलपरिवर्द्धनेन पारणकं परिभावयेत् । अथ न संस्तरति ततो दिने दिने भुङ्क्त्वा तत्राप्येकसिक्था
For Private and Personal Use Only
गाथा ३६६१-३६६५ कवलस्वरूपादिः
१४३५ (B)