________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् |
अष्टम
उद्देशकः
१४३५ (A)
कुत्सिता कुटी कुक्कुटी शरीरमित्यर्थः । तस्याः शरीररूपायाः कुक्कुट्या अण्डकमिवाण्डकं मुखं, केन पुनः कारणेनाण्डकं मुखमुच्यते ? तत आह- यतो यस्मात् चित्रकर्मणि गर्भे उत्पाते वा पूर्वं देहस्य वदनं मुखं निष्पद्यते पश्चात् शेषम्, ततः प्रथमभावितया मुखमण्डकमित्युच्यते ॥ ३६६३॥
थलकुक्कुडिप्पमाणं, जं वाऽणायासिए मुहे खिवति। इयमन्नो तु विगप्पो, कुक्कुडिअंडोवमे कवले ॥ ३६६४ ॥
इह कवलप्रक्षेपणाय मुखे विडम्बिते यद् आकाशं भवति तत् स्थलं भण्यते । स्थलमेव | कुक्कुट्यण्डकं स्थलकुक्कुट्यण्डकम्, तस्य प्रमाणं यदनायासिते मुखे कवलं प्रक्षिपति । किमुक्तं भवति? यावत्प्रमाणमात्रेण कवलेन मुखे प्रक्षिप्यमाणेन मुखं न विकृतं भवति तत् स्थलकुक्वट्यण्डकप्रमाणं, गाथायामण्डकशब्दलोपः प्राकृतत्वात्। अयमन्यः कुक्कुट्यण्डकोपमे | कवले विकल्प: अयमन्योऽर्थः कुक्कुट्यण्डकप्रमाणमात्रस्येत्यर्थः । एतेन कवलप्रमाणेन अष्टादिना सङ्ख्या द्रष्टव्या ॥ ३६६४ ॥ १. खिवसि-पु. प्रे. ॥
गाथा ३६६१-३६६५
कवलस्वरूपादिः
.
|१४३५ (A)
For Private and Personal Use Only