________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः
१४३२ (B)
मात्रकस्यापि साम्भोगिकस्य लाभे असाम्भोगिकस्य परिष्ठापने पतदग्रहे चासाम्भोगिके विभाषा कर्तव्या। तद्यथा- पतद्ग्रहे भक्तं ग्राह्यं मात्रके पानीयमथ मात्रके संसक्तं भक्तं पानं वा गृहीतमाचार्यादिप्रायोग्यं वा पतद्ग्रहे च पानीयं तदा गृहस्थभाजनेन पानीयमानीय मात्रकस्य प्रक्षालनं कर्तव्यम्। अथ कालो न प्राप्यते दुर्लभं वा द्रवम् अभावितं वा तत्क्षेत्र तदा पतद्ग्रहपानीयेनैव मात्रकं प्रक्षाल्यते, नोपहन्यते इति ॥ ३६५६॥ ३६५७ ॥
अत्र परः प्रश्नमाहचोएइ सुद्धऽसुद्धे, संफासेणं तु तं तु उवहम्मे ।
सूत्र १७ भण्णइ संफासेणं, जेसुवहम्मे न सिं सोही ॥ ३६५८ ॥
गाथा परश्चोदयति तत् शुद्धं भक्तं पानीयं वा अशुद्धे मात्रके पतद्ग्रहे वा प्रक्षिप्तं ||३६५६-३६६०
ऊनोदरतादिसंस्पर्शेनोपहन्यते ततः कथं शुद्धिः? इति। आचार्य आह-भण्यते उत्तरं दीयते, येषां |
स्वरूपम् संस्पर्शेनोपहन्यते तेषां न कदाचनापि शोधिः ॥ ३६५८ ॥
|१४३२ (B) एतदेव भावयति
For Private and Personal Use Only