SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४३३ (A) www.kobatirth.org लेवाण हत्थछक्के, सहस अणाभोगतो व पक्खित्ते । अविशुद्धग्गहणम्मि व, असुद्ध सुज्झेज्ज इयरं वा ॥ ३६५९ ॥ Acharya Shri Kailassagarsuri Gyanmandir यदि तव मतेनैवमुपघातस्तर्हि असाम्भोगिके भाजने यद् गृहीतं भक्तं पानं वा तेन लिप्ताभ्यां हस्ताभ्यां यत् साम्भोगिकं भाजनं स्पृश्यते तदप्यसाम्भोगिकं जातम् तसंत्स्पर्शतोऽन्यान्यपि । न च तत्कालं सर्वाण्यपि परिष्ठापयितुं शक्यन्ते, न चान्यानि तावन्ति लभ्यन्ते, ततो न कदाचनापि शुद्धिः । तथा सहसा नाम यत् त्वरमाणोऽसाम्भोगिकात् साम्भोग प्रक्षिपति तदप्यसाम्भोगिकमुपजायते । अनाभोगो नाम एकान्तविस्मरणं तेनाप्यसाम्भोगिकात् साम्भोगिके प्रक्षिप्ते तदप्यसाम्भोगिकं जायते । अविसुद्ध त्ति कथञ्चिदनाभागतोऽविशुद्धस्योगमाद्यन्यतमदोषदुष्टस्य ग्रहणे तत् भाजनमशुद्धं स्याद् । न चैतदिष्यते तस्मान्न ऊनोदरतादिसंस्पर्शमात्रेणोपहननम्। अन्यच्च यथा अशुद्धेन संस्पर्शतोऽशुद्धं भवति तथा इतरद् अशुद्धं शुद्धेन संस्पर्शतः शुद्धयेत् शुद्धीभूयात्, न्यायस्योभयत्रापि समानत्वात्, न चैतदस्ति तस्मात् यत्किञ्चिदेतत् ॥ ३६५९ ॥ सूत्र १७ गाथा | ३६५६-३६६० स्वरूपम् १४३३ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy