________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१४३३ (A)
www.kobatirth.org
लेवाण हत्थछक्के, सहस अणाभोगतो व पक्खित्ते । अविशुद्धग्गहणम्मि व, असुद्ध सुज्झेज्ज इयरं वा ॥ ३६५९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यदि तव मतेनैवमुपघातस्तर्हि असाम्भोगिके भाजने यद् गृहीतं भक्तं पानं वा तेन लिप्ताभ्यां हस्ताभ्यां यत् साम्भोगिकं भाजनं स्पृश्यते तदप्यसाम्भोगिकं जातम् तसंत्स्पर्शतोऽन्यान्यपि । न च तत्कालं सर्वाण्यपि परिष्ठापयितुं शक्यन्ते, न चान्यानि तावन्ति लभ्यन्ते, ततो न कदाचनापि शुद्धिः । तथा सहसा नाम यत् त्वरमाणोऽसाम्भोगिकात् साम्भोग प्रक्षिपति तदप्यसाम्भोगिकमुपजायते । अनाभोगो नाम एकान्तविस्मरणं तेनाप्यसाम्भोगिकात् साम्भोगिके प्रक्षिप्ते तदप्यसाम्भोगिकं जायते । अविसुद्ध त्ति कथञ्चिदनाभागतोऽविशुद्धस्योगमाद्यन्यतमदोषदुष्टस्य ग्रहणे तत् भाजनमशुद्धं स्याद् । न चैतदिष्यते तस्मान्न ऊनोदरतादिसंस्पर्शमात्रेणोपहननम्। अन्यच्च यथा अशुद्धेन संस्पर्शतोऽशुद्धं भवति तथा इतरद् अशुद्धं शुद्धेन संस्पर्शतः शुद्धयेत् शुद्धीभूयात्, न्यायस्योभयत्रापि समानत्वात्, न चैतदस्ति तस्मात् यत्किञ्चिदेतत् ॥ ३६५९ ॥
सूत्र १७ गाथा
| ३६५६-३६६०
स्वरूपम्
१४३३ (A)
For Private and Personal Use Only