SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४३१ (B) जानन्ति ततो दोषविशद्धं प्रयच्छन्ति, यच्च विण्टलहतं क्षेत्रं तत्र गीतार्थो यदि उत्पादयति तदा दतः[ददानान् इत्यर्थः] प्रति ब्रूते 'नाहमिदानीं वेण्टलं करिष्यामि यद्येवमेव ददध्वे ततः प्रतिगृह्णामि' एवमुक्ते यदि ते ब्रुवते- 'किं युष्माकं मुधा दत्ते[धर्मो]न भवति तस्माद्धर्म इति दद्मस्ततो गृह्णाति ॥ ३६५४॥ एवं उप्पाएउं, इयरं च विगिंचिऊण तो एति । असतीए व जहालाभं, विविंचमाणे इमा जयणा ॥ ३६५५ ॥ एवमुक्तेन प्रकारेण उत्पादयन् इतरच्च पाश्चात्त्यमुपकरणं विविच्य परित्यज्य तत एति | आगच्छति। यदि पुनरेकहेलया साम्भोगिकोपध्यभावे यथालाभं यथा यथा साम्भोगिकोपधिलाभस्तथा तथा तस्मिन् विविच्यमाने इयं वक्ष्यमाणा यतना कर्त्तव्या । किमुक्तं भवति ? यत् यत् साम्भोगिकं लभ्यते तस्य तस्य यत् सदृशमसाम्भोगिकं तत् परिष्ठाप्यते ॥ ३६५५ ॥ एतदेवाह गाथा ३६५०-३६५५ अवधाने उपधिहननस्वरूपम् |१४३१ (B) १. तदादित्तः- मु. तदा ददतः - सं.। ॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy