________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
/AI
अष्टम
उद्देशकः १४३० (B)|
तदोपहन्यते अथ न सजति, नोपहन्यते ॥ ३६५० ॥
अह पुण तेणुवजीवी, तो सारूवियसिद्धपुत्त-लिंगीणं । केइ भणंतुवहम्मति, चरणाभावतो तन्न भवे ॥ ३६५१ ॥
अथ सोऽनुशिष्टोऽपि न प्रतिनिवृत्तः किं तु तेन लिङ्गेनोपजीवति भिक्षादिकमित्येवंशील उपजीवी सारूपिकत्वेन सिद्धपुत्रत्वेन वा स्थित इत्यर्थः । सारूपिकः शिरसा मुण्डो रजोहरणरहितोऽलाबुपात्रेण भिक्षामटति सभार्यः अभार्यो वा। सिद्धपुत्रो नाम सकेशो भिक्षामटति वा न वा, वराटकैः विण्टलकं करोति, यष्टिं धारयति, तस्य प्रत्युत्थितस्य यः पूर्व उपधिर्यच्च सारूपिकत्वेन सिद्धपुत्रत्वेन वा तिष्ठता यदुत्पादितं तदुपहन्यते न वा ? तत आह केचिद्भणन्ति सारूपिक-सिद्धपुत्र-लिङ्गिनामुपकरणमुपहन्यते, तन्न भवति। कुतः? इत्याह चरणाभावादुपहननमनुपहननं वा चरणवतामुपधेः, न च सारूपिकसिद्धपुत्रलिङ्गिनश्चरणवन्तः ॥ ३६५१॥
सो पुण पच्चुट्टितो जइ, तं से उवहयं तु उवकरणं । असती य व तो अन्नं, उग्गावेंतेति गीयत्थो ॥ ३६५२ ॥
गाथा ३६५०-३६५५
अवधाने उपधिहननस्वरूपम्
|१४३० (B)
For Private and Personal Use Only