________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
सूत्रम्
X.
१४२९ (B)
.
उपधिं नीत्वा तेनोपधिना संयुक्तः स संविग्नानामसंविग्नानां[वा] उपाश्रये उपविष्टः उषितो वा,
तथापि प्रत्यागच्छतस्तस्योपधिर्नोपहन्यते तेनाप्युपधिना समन्वितः स भावतो गृहस्थ इति कृत्वा व्यवहार
।। ३६४७॥ अष्टम नीसंको वऽणुसट्ठो, नेहुवहिमहं खु ओहामि । उद्देशक:
संविग्गाण य गहणं, इयरेहिं वि जाणगा गेण्हे ॥ ३६४८ ॥
वा शब्दो विकल्पान्तरे, निःशङ्को व्रजन् संविग्नैरसंविग्नैर्वा अनुशिष्टो यथा यदि | त्वमुन्निष्क्रमिष्यसि किमुपधिं नयसि? ततः स ब्रूते-अमुमुपधिं तेषां समीपं नयत अहं खु || निश्चितमवधाविष्यामि। तत्र यदि संविग्नानां हस्ते प्रेषयति तदा तैरानीतस्य ग्रहणम्। |
अगीतार्थानां हस्ते प्रेषयति तदा तैरितरैरानीतं यदि सर्वे गीतार्थास्ततो गृह्णन्ति परिभुञ्जते च। अथ गीतार्थमिश्रास्तदा कारणिकानामेकाकिनां व्रजतां ददति परिष्ठापयन्ति वा ॥ ३६४८ ॥
नीसंकितो वि गंतूण, दोहि वग्गेहि चोदितो एति । तक्खण नित न हम्मे, तहि परिणयवुत्थ उवहम्मे ॥ ३६४९ ॥
गाथा ३६४४-३६४९
लिनेन अवधाविस्वरूपम्
१४२९ (B)
For Private and Personal Use Only