SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४२९ (A) स्वलिङ्गेन योऽवधावति स द्विधा-शङ्की अशङ्की च, तत्र शङ्की एवं संकल्पयति 'यदि मन | ते स्वजना जीविष्यन्ति यदि वा तत् साधारणं धनं धरते विद्यते, यदि वा मां वक्ष्यन्ति-लिङ्गं मुञ्च उन्निष्क्रामेति तदा उन्निष्क्रामिष्यामि' इत्येवं शङ्कावान् पथिकेनाप्यनुशिष्टः सन् संविग्नानामसंविग्नानां वा उपाश्रये प्रविशति वसति च तदा तस्योपकरणमुपहन्यते। तदेवं सशङ्कलिङ्गावधावी उक्तः । सम्प्रति निःशङ्कलिङ्गावधावी भण्यते-नि:शङ्को नाम य एवं संकल्पयति अवश्यं मया उन्निष्क्रमितव्यमिति ॥ ३६४६ ॥ तस्य विधिमाहसमुदाणचारिगाण व, भीतो गिहिपंततक्कराणं वा । गाथा नेउवधिं से तेणोपविट्ठवुत्थे वि न विहम्मे ॥ ३६४७ ॥ ३६४४-३६४९ लिङ्गेन समुदानं भैक्षं तस्य भयेन, किमुक्तं भवति? यद्यहमिदानी लिङ्गं मोक्ष्यामि ततो न कोऽपि - अवधाविमह्यं भिक्षां दास्यति किन्तु मामुत्प्रव्रजितं दृष्ट्वा मध्ये निलीना भविष्यन्ति, ततः समुदानभयेन स्वरूपम् चारिकास्तेषां वा भयेन। अथवा अन्तरा गृहस्थप्रान्ताः संयतभद्रकाः स्तेनास्तेषां वा भयेन |१४२९ (A) १. अवश्यं मया-पु. प्रे. ॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy