________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
अष्टम उद्देशकः
१४२७ (B)
www.kobatirth.org
तस्य प्रातीच्छिकस्य[स्वरूपं ] प्रथमतः प्रश्नेन परिभाव्यते किमेतस्य श्रुतस्कन्धादिकमुद्दिष्टमस्ति किं वा न ? इति । तत्र यद्युद्दिष्टं तदपि चापरिसमापितं तदा न प्रतीच्छन्ति किन्तु तेषामेव समीपे प्रेषयन्ति। तत्र यदि ते समनुजानन्ति यूयमेवैनं वाचयत तदा तैः समनुज्ञातं वाचयन्ति अन्यथा न प्रतीच्छन्ति । अथोद्दिष्टं श्रुतस्कन्धादि परं कृतं परिसमाप्तिं नीतं, तदा कृते श्रुतस्कन्धादौ तं प्रातीच्छिकं प्रतीच्छन्ति । अथ न किमप्युद्दिष्टमस्ति तदापि तमागतं प्रतीच्छन्ति । एष विहारेणावधावी भणितः ॥ ३६४२ ॥
सम्प्रति लिङ्गावधाविनमाह
एवं ताव विहारे, लिंगोहावी वि होइ एमेव ।
सो पुण संकिमसंकी, संकिविहारे य एग गमो ॥ ३६४३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवमुक्तेन प्रकारेण विहारे विहारावधावी उक्तः, लिङ्गावधाव्यप्येवमेव भवति स पुनः लिङ्गावधावी द्विधा शङ्की अशङ्की च । तत्र शङ्की नाम यस्यैवं सङ्कल्पो- 'यदि मम स्वजना
For Private and Personal Use Only
गाथा ३६३७-३६४३ विहारेण अवधावि
स्वरूपम्
१४२७ (B)