________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१४२६ (B)
www.kobatirth.org
प्रतिनिवृत्तो यद्यपि तस्मिन्नेव दिने न मिलति न च व्रजिकादिषु सजति ततश्चिरेणाप्यागच्छतो हु निश्चितं तस्योपकरणं नोपहन्यते, आनीयमानस्य तूपहन्यते ॥ ३६३८ ॥
एतदेवाह
गाणिस्स सुवणे, मासो उवहम्मते य से उवही ।
तेण परं च लहुगा, आवज्जइ जं च तं सव्वं ॥ ३६३९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
बलादानीयमान एकाकी समागच्छन् यदि रात्रौ स्वपिति तदा तस्यैकाकिनः स्वपने प्रायश्चित्तं लघुको मासः उपधिश्च तस्योपहन्यते । अथ तस्माद्दिवसात् परमपि लगति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः । अथ व्रजिकादिष्वपान्तराले सजति यच्च तत्र प्राप्नोति तन्निष्पन्नं सर्वं तस्य प्रायश्चित्तमापद्यते ॥ ३६३९ ॥
सम्प्रति 'ते वा घेत्तुं नेच्छन्ती 'ति द्वारव्याख्यानार्थमाह
संविग्गेहऽणुसिट्टो, भणिज्ज जइ हं इहेव अच्छामि ।
भन्नति ते आपुच्छसु, अणिच्छ तेसिं निवेयंति ॥ ३६४० ॥
For Private and Personal Use Only
गाथा
| ३६३७-३६४३
विहारेण अवधावि
स्वरूपम्
१४२६ (B)