________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
重項を
܀܀܀܀܀
१४२६ (A)
www.kobatirth.org
संविग्गाण सगासे, वुत्थो तेहि अणुसासिय नियत्तो । लहुगो नोवहम्मति, इयरे लहुगा उवहतो य ॥ ३६३७ ॥
उद्देशक:
यदि संविग्नानां [ सकाशे ] समीपे उषितस्तैश्चानुशिष्टः प्रतिनिवृत्तो वसतिमागतस्तदा अष्टम तस्य प्रायश्चित्तं लघुको मासः, न च तस्योपधिरुपहन्यते, यं चान्तरा लभते गृह्णाति चोपधिं सोऽपि नोपहन्यते । संविग्नानां समीपे उषितत्वात् संविग्नैः सहाऽऽगमनाच्च । इतरे नाम असंविग्नाः पार्श्वस्थादयः सारूपिकः सिद्धपुत्रश्च तेषां समीपे यद्युषितस्तैश्चानुशिष्टः प्रतिनिवृत्तः, तस्याऽऽगतस्य प्रायश्चित्तं चत्वारो लघवः, उपकरणं च तस्योपहन्यते, यथाछन्दस्य सकाशे उषितस्य चतुर्गुरुकम् ॥ ३६३७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
साम्प्रतमागमनद्वारमाह
संविग्गादणुसिट्ठो, तद्दिवस नियत्तो जइ वि न मिलेज्जा । न य सज्जइ वइयादिसु चिरेण वि हु तो न उवहम्मे ॥ ३६३८ ॥ दारं । संविग्नैः आदिशब्दादसंविग्नैश्चाऽनुशिष्टो यदि तत्र नोषितः किन्तु तस्मिन्नेव दिने
For Private and Personal Use Only
गाथा
| ३६३७-३६४३ विहारेण
* अवधावि
स्वरूपम्
१४२६ (A)
...