________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः
१४२४ (B)
तिट्ठाणे संवेगो, सावेक्खो नियत्तो तद्दिवससुद्धो । मासो वुत्थ विविंचण, तं चेवऽणुसट्ठिमादीणि ॥ ३६३२ ॥
तस्य गच्छान्निर्गतस्य कदाचित् त्रिभिः स्थानैः संवेगः स्यात्, गाथायां सप्तमी प्राकृतत्वात्, एकवचनं समाहारत्वात। तद्यथा- ज्ञानेन दर्शनेन चारित्रेण च। ततः संवेगसमापन्नः सापेक्षः प्रतिनिवर्त्तते। स च यदि तस्मिन्नेव दिवसे गच्छं प्रत्यागतस्तर्हि शुद्धो, अथ मासं यावद् बहिरुषितस्तदा तदेव तदुपकरणस्य विवेचनं प्रायश्चित्तदानमनुशिष्ट्यादीनि च क्रियन्ते, आदिशब्दादुपबृंहणादिपरिग्रहः ॥ ३६३२ ॥
सम्प्रति स्थानत्रयेण संवेगभावनामाहअजेव पाडिपुच्छं, को दाहिइ संकियस्स मे उभये ?। दंसणे कं उववूहे ?, कं थिरकरे ? कस्स वच्छल्लं ? ॥ ३६३३॥ सारेहिति सीयंतं, चरणे सोहिं च काहिति को मे ।
एवं नियत्तणुलोमं, काउं उवहिं च तं देंति ॥ ३६३४ ॥ १. कहिति-सं. ॥
गाथा ३६३०-३६३६ अवधाविस्वरूपादिः
|१४२४ (B)
For Private and Personal Use Only