________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देश :
१४२४ (A)
www.kobatirth.org
एसेव चेइयाणं, भत्तिगतो जो तवम्मि उज्जुमती ।
इइ अणुसिट्ठे अठिते, असंभोगायारभंडं तु ॥ ३६३० ॥
'एष एव चैत्यानां भक्तिगतो भक्तिमुपागतो यस्तपसि द्वादश प्रकारे यथाशक्ति उद्यच्छति' एवमनुशिष्यमाणो यदि तिष्ठति ततः सुन्दरम् अथ न तिष्ठति तर्हि तस्मिन्नतिष्ठति यत् तस्य साम्भोगिकमुपकरणं तन्निवर्त्यते इतरदसाम्भोगिकमाचारभाण्डं समर्प्यते ॥ ३६३० ॥ अथ कथमसाम्भोगिकमाचारभाण्डमुपजातम् ? ॥ ३६३० ॥
अत आह—
खग्गूडेणोवहयं, अमणुण्णेसागयस्स वा जं तु ।
असंभोगिय उवगरणं इहरा गच्छे तगं नत्थि ॥ ३६३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यत् उपकरणं खग्गूडेनोपहतं यदि वा यद् अमनोज्ञेभ्यः असम्भोगिकेभ्य आगतस्योपसम्पन्नस्य सम्बन्धि तद् असाम्भोगिकमुपकरणमाचारभाण्डम्:, इतरथा प्रकारद्वयव्यतिरिक्तेनान्येन प्रकारेण तकत् असाम्भोगिकमुपकरणं गच्छे नास्ति न सम्भवति ॥ ३६३१ ॥
For Private and Personal Use Only
गाथा
३६३०-३६३६
* अवधाविस्वरूपादिः
܀܀܀܀܀
१४२४ (A)