SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४२३ (B) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अवधाविनो द्विविधाः, लिङ्गेन विहारेण च । लिङ्गेन उत्प्रव्रजितुकामाः, विहारेण पार्श्वस्थविहारेण विहर्तुकामा भवन्ति ज्ञातव्याः । षडप्येते कारणिकाः १ निष्कारणिका : २ औपदेशिकाः ३ अनौपदेशिका: ४ लिङ्गेनावधाविन: ५ विहारेणावधाविनश्च ६ प्रायेणैते एकाकिनो विहरन्ति गच्छेन वा । औपदेशिका यद्यपि नियमतः ससहायास्तथापि येन गच्छान्निर्गतास्तेन एकाकिनो भण्यन्ते, इतरेऽपि पञ्च यद्यपि वृन्देन हिण्डन्ते तथापि गच्छान्निर्गता इति एकाकिनः प्रोच्यन्ते । तत उक्तं षडप्येते विहारिणः एकाकिनः, तहिं ति, तेषु षट्सु मध्ये द्वयोः समनुज्ञा द्वयोः साम्भोगिकत्वम् । तद्यथा- अशिवादिकारणिका उपदेशाऽऽहिण्डकाश्च एतैरानीतानि भाजनानि ग्रहीतव्यानि शेषैरानीतानां भजना, कारणे गृह्यन्ते निष्कारणे नेति ॥ ३६२८ ॥ निक्कारणिऽणुवदेसिए य आपुच्छिऊण वच्चंते । असाति ताहे उ, वसभाओ तहिं इमेहिं तु ॥ ३६२९ ॥ निष्कारणिकोऽनौपदेशिकश्च यद्याचार्यमापृच्छ्य व्रजति तदा तत्र व्रजने एभिर्वक्ष्यमाणै र्वचनैर्वृषभा अनुशासति ॥ ३६२९ ॥ कैर्वचनै: ? इत्याह For Private and Personal Use Only ܀܀܀܀܀ गाथा | ३६२५-३६२९ एकानेकस्वरूपम् १४२३ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy