________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः १४२३ (A)
असिवादी कारणिया, निक्कारणिया य चक्थूभादी । उवएस अणुवदेसा, दुविहा आहिंडगा होति ॥ ३६२७ ॥
अशिवादिभिः, आदिशब्दादवमौदर्य-राजद्विष्टादिपरिग्रहः, कारणैरेकाकिन: कारणिकाः, |* चक्र-स्तूपादौ, आदिशब्दात् प्रतिमा-निष्क्रमणादिपरिग्रहः, तेषां वन्दनाय गच्छन्त एकाकिनो निष्कारणिकाः। ये आहिण्डकास्ते द्विविधा भवन्ति। तद्यथा- उपदेशतोऽनुपदेशतश्च । तत्र ये उपदेशेन ते द्वादश संवत्सराणि सूत्रं गृहीत्वा द्वादश संवत्सराणि तस्यैव सूत्रस्यार्थं गृहीत्वा य आचार्यकं कर्तुकामः स द्वादश संवत्सराणि देशदर्शनं करोति। तस्य व्रजतो जघन्येन सङ्घाटको दातव्यः, उत्कर्षेणानियताः साधवः। ये अनुपदेशेन देशदर्शनं कुर्वन्ति ते
गाथा चैत्यानि वन्दिष्यामहे इत्यविधिं कृत्वा व्रजन्ति ॥ ३६२७ ॥
३६२५-३६२९
एकानेकआहाविंता दुविहा, लिंगे विहारे य होति नायव्वा ।
स्वरूपम् एगागी छप्पेते, विहार तहिं दोसु समणुन्ना ॥ ३६२८ ॥
|१४२३ (A) १. विहारे तहिं - पु. प्रे. । विहारे तेहिं - सं. सं. ॥
For Private and Personal Use Only