________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
हस्ते प्रेषयति सन्देशयति वा। अथ तत्रापि न दृष्टो नाप्युपलब्धस्ततो द्वितीयं वारं महत् समवसरणं न गच्छति किन्तु इच्छा स्वयं तत्पात्रं धारयति, अन्यस्मै वा ददाति, विवेगो वा इति परिष्ठापयति वा॥ ३६२५॥
व्यवहारसूत्रम्
अष्टम उद्देशकः १४२२ (B)
___ अथ येषां ददतामेकस्याने के षां वा सकाशात् ग्रहीतव्यं ते किं साम्भोगिका उताऽसाम्भोगिकाः? एवं प्रश्ने कृते प्रथमत एकानेकप्ररूपणामाहएगे उ पुव्वभणिते, कारणनिक्कारणे दुविहभेदो । आहिंडगओहाणे, दुविहा ते होंति एक्केक्का ॥ ३६२६ ॥
एक एकाकी द्विविधभेदः पूर्वमोघनियुक्तौ भणितः, तद्यथा- कारणे निष्कारणे च, ४३६२५-३६२९ पुनः साधवो द्विविधाः आहिण्डका अवधावने च, ते एकैके द्विविधा भवन्ति वक्ष्यमाणभेदेनेति गाथासमासार्थः ॥ ३६२६ ॥
गाथा
एकानेकस्वरूपम्
|१४२२ (B)
साम्प्रतमेनामेव विवरीषः प्रथमतः कारणनिष्कारणैकैकप्रतिपादनार्थमाह
For Private and Personal Use Only