SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra *** श्री व्यवहार सूत्रम् अष्टम उद्देशक: १४२२ (A) www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रावकं वा तत्र व्रजन्तं संदेशयति यथा तव योग्यं पात्रं मया आनीतम् इच्छाकारेणाऽऽगत्य गृह्णीत प्रेषयत वा कमपि यो नयतीति' । अथ पुनः स न ज्ञायते क्वापि तिष्ठतीति ततस्त्रिषु क्षुल्लकेषु समवसरणेषु मृगयेत । इयमत्र भावना - अज्ञायमाने समवसरणं साधुमेलापकरूपं गत्वा पृच्छति, यथा- 'अमुकः कुत्र विद्यते ?' तत्र यदि स्वरूपतो न दृष्टो नापि वार्त्तयोपलब्धस्तदा द्वितीये समवसरणे पृच्छ्यते । तत्राप्यदृष्टेऽनुपलब्धे वा तृतीयेऽपि पृच्छ्यते । एवं त्रिषु क्षुल्लकेषु समवसरणेषु मध्ये यत्रैकतरस्मिन् दृष्टस्तत्र तथैव समर्पयति, अथ न दृष्टः केवलमुपलब्धो वार्त्तया, यथा- अमुकस्थाने स तिष्ठतीति । स तत्र स्वयं वा नयति अन्यस्य वा हस्ते प्रेषयति ॥ ३६२४ ॥ अथ त्रिष्वपि समवसरणेषु न दृष्टो नाप्युपलब्धस्तत आह एगे वि महंतम्मि उ, उग्घोसेऊण नाउ नेइ तहिं । अह नत्थि पवित्ती से, ताहे इच्छाविवेगो वा ॥ ३६२५ ॥ महति समवसरणे पुनरेकस्मिन्नपि कुत्र अमुकः ? इत्युद्घोषणां कृत्वा यदि स्वयं दृष्टस्तत इच्छाकारपुरस्सरं तथैव समर्पयति; अथ वार्त्तयोपलब्धस्तर्हि तत्र स्वयं नयति अन्यस्य वा For Private and Personal Use Only गाथा | ३६२५-३६२९ एकानेक स्वरूपम् १४२२ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy