________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
श्री
व्यवहार
सूत्रम् अष्टम
उद्देशकः
१४२१ (B)
अथ संयतोऽपि छिन्नपादः संयत्यपि छिन्नपादा, एवं सर्वत्र विभाषा कर्त्तव्या; तत्राह- सदृशे जुङ्गितत्वे पूर्वं श्रमणीनां दातव्यम्। पश्चात् सति सम्भवे संयतानामन्यथा विपर्यासे त एव चत्वारो लघवः ॥ ३६२२॥
सम्प्रति निर्दिष्टस्य दाने विधिमाहअह एते उ न होज्जा, ताहे निद्दिट्ठपायमूलं तु । गंतूण इच्छकारं, काउं तो तं निवेदेति ॥ ३६२३ ॥
अथ एते अध्वनिर्गतादयः प्रागुक्ता न स्युस्ततो यस्य निर्दिष्टं तस्य पादमूलं गत्वा इदं | पात्रं मया युष्मन्निमित्तमानीतमिच्छाकारेण गृह्णीत, एवमिच्छाकारं कृत्वा निवेदयति समर्पयति ॥ ३६२३ ॥
अद्दिढे पुण तहियं, पेसे अहवा वि तस्स अप्पाहे । अह उ न नज्जइ ताहे, ओसरणेसुं तिसु वि मग्गे ॥ ३६२४ ॥ अथ स न दृष्टो यस्य निर्दिष्टं ततोऽन्यस्य हस्ते कृत्वा तत्र प्रेषयति । अथवा साधु
गाथा ३६१९-३६२४
पात्रकवितरणविधिः
४.
|१४२१ (B)
४
For Private and Personal Use Only