________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
यथा किन्नु हु निश्चितं गृहि सामान्ये व्यङ्गतां गता अमी इति। तेषां भाजनानि दातव्यानि, अदाने चत्वारो लघवः। तथा हिण्डमाना यत् कायान् जन्ति यच्च प्रवचनस्योड्डाहकरणं तनिष्पन्नमपि तस्य प्रायश्चित्तम्॥ ३६२१ ॥
| व्यवहारसूत्रम्
अष्टम उद्देशकः १४२१ (A)
तथा
पाय-ऽच्छि-नास-कस्कण्ण जुंगिते जातिगँगिते चेव । वोच्चत्थे चउलहुगा, सरिसे पुव्वं तु समणीणं ॥ ३६२२ ॥
शरीरेण जुङ्गिताः पञ्च, तद्यथा-छिन्नपादः१ आक्षिविकलोऽक्षिकाणो वार, छिन्ननासः३, ४ छिन्नकरः४, छिन्नकर्णः५, षष्ठो जातिजुङ्गितः। तत्र यदि षडपि जुङ्गिताः तत्र भाजनानि च || दातव्यानि विद्यन्ते तदा सर्वेषामपि दातव्यानि। अथ सर्वेषामपि भाजनानि न पूर्यन्ते तर्हि ।
३६१९-३६२४ यावतां पूर्यन्ते तावतामुपन्यस्तक्रमेण दातव्यानि, विपर्यासे उक्तक्रमव्यत्यासेन दाने प्रायश्चित्तं || वितरणविधिः चत्वारो लघवः । अथ संयताः संयत्यश्च जुङ्गिताः सन्ति तत्र भाजनसम्भवे सर्वेषामविशेषेण
|१४२१ (A) दातव्यम,अथ तावन्ति भाजनानि[न] पूर्यन्ते ततः संयतसंयतीसमदाये छिन्नपादादिक्रमेण दातव्यम्।
गाथा
पात्रक
For Private and Personal Use Only