________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
अष्टम उद्देशकः
१४२० (B)
कल्पते, केवलं यो जातिजुङ्गितः स विदेशे कथमप्यज्ञाततया प्रव्राजितः, इतरः शरीरेण जुङ्गितः प्रव्राजितस्सन् पश्चात् स्यात् ॥ ३६२० ॥
जातीए जुंगितो पुण, जत्थ न नज्जइ तहिं तु सो अच्छे । अमुगनिमित्तं विगलो, इयरो जहिं नजइ तहिं तु ॥ ३६२०॥
यो जात्या जुङ्गितो विदेशे कथमप्यज्ञाततया प्रवाजितः स यत्र न ज्ञायते तत्र तिष्ठति, इतरः पुनः प्रव्राजनानन्तरं पश्चात् शरीरेण जुङ्गितः, यत्रामुकनिमित्तमेष विकलो जात इति | ज्ञायते तत्र तिष्ठति। अन्यत्र तिष्ठतो लोकानामप्रत्ययो भवति । केचिदेवं मन्यन्ते पारदारकादिभिरपराधैः प्रव्रजितो जुङ्गित इति ॥ ३६२० ॥
जे हिंडंता काए, व हंति जे वि य करेंति उड्डाहं । किन्नु हुं गिहिसामन्ने, वियंगिता लोकसंका ऊ ॥ ३६२१ ॥
ये जुङ्गिता हिण्डमाना: पादादिविकलतया कायान् पृथिवीकायप्रभृतीन् घ्नन्ति, येऽपि | च दृश्यमानाश्छिन्ननाशिकादयः प्रवचनस्योड्डाहं कुर्वन्ति यांश्च दृष्ट्वा लोकस्य शङ्कोपजायते । १. हि-पु. प्रे.॥
गाथा ३६१९-३६२४
पात्रकवितरणविधिः
|१४२० (B)
For Private and Personal Use Only