SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४२० (B) कल्पते, केवलं यो जातिजुङ्गितः स विदेशे कथमप्यज्ञाततया प्रव्राजितः, इतरः शरीरेण जुङ्गितः प्रव्राजितस्सन् पश्चात् स्यात् ॥ ३६२० ॥ जातीए जुंगितो पुण, जत्थ न नज्जइ तहिं तु सो अच्छे । अमुगनिमित्तं विगलो, इयरो जहिं नजइ तहिं तु ॥ ३६२०॥ यो जात्या जुङ्गितो विदेशे कथमप्यज्ञाततया प्रवाजितः स यत्र न ज्ञायते तत्र तिष्ठति, इतरः पुनः प्रव्राजनानन्तरं पश्चात् शरीरेण जुङ्गितः, यत्रामुकनिमित्तमेष विकलो जात इति | ज्ञायते तत्र तिष्ठति। अन्यत्र तिष्ठतो लोकानामप्रत्ययो भवति । केचिदेवं मन्यन्ते पारदारकादिभिरपराधैः प्रव्रजितो जुङ्गित इति ॥ ३६२० ॥ जे हिंडंता काए, व हंति जे वि य करेंति उड्डाहं । किन्नु हुं गिहिसामन्ने, वियंगिता लोकसंका ऊ ॥ ३६२१ ॥ ये जुङ्गिता हिण्डमाना: पादादिविकलतया कायान् पृथिवीकायप्रभृतीन् घ्नन्ति, येऽपि | च दृश्यमानाश्छिन्ननाशिकादयः प्रवचनस्योड्डाहं कुर्वन्ति यांश्च दृष्ट्वा लोकस्य शङ्कोपजायते । १. हि-पु. प्रे.॥ गाथा ३६१९-३६२४ पात्रकवितरणविधिः |१४२० (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy