SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४२० (A) तद्विषये अध्युपपात उत्कृष्टोऽभिलाषो भवति ततः स मात्रकं याचते, स यत् याचते तत् तस्य दातव्यम्, अदाने चत्वारो लघुकाः, यतः स एतस्मिन्नदीयमाने रोदिति अधृत्या च महती परितापनोपजायते ततः शून्यचित्तो भवति, भूतेन वा ग्रस्यते, वृद्धस्याप्यदाने चत्वारो लघवः, स हि भाजनानि याचितुं न शक्नोति ततोऽदाने अधृत्या यत् प्राप्नोति तन्निमित्तमपि तस्य प्रायश्चित्तमापद्यते । गतं बालद्वारं वृद्धद्वारं च ॥ ३६१८ ॥ सम्प्रति ग्लानद्वारमाहअतरंतस्स अदेंते, तप्पडियरगस्स वा वि जा हाणी । जुंगितो पुव्वनिसिद्धो, जाति विदेसे य से पच्छा ॥ ३६१९ ॥ अतरतो ग्लानस्य तत् प्रतिचारकस्य च यदि न ददाति तदा प्रायश्चित्तं त एव चत्वारो ||३६१९-३६२४ लघवः, तथा भाजनमृते प्रतीचारकं वा विना या ग्लानस्य हानिस्तन्निमित्तमपि तस्य प्रायश्चित्तम्। पात्रकगतं ग्लानद्वारम्। जुङ्गितद्वारमाह-जुङ्गितो द्विविधः, जात्या शरीरेण च। जात्या डोम्बादि || वितरणविधिः इतरश्छिन्नपादो गताक्ष इत्यादि। एष द्विविधोऽपि पूर्वमेव प्रतिषिद्धो यथा प्रवाजयितुं न |१४२० (A) गाथा १. तन्निष्पन्नमपि मु. पु. प्रे. ।। २. असाम्भोगिक इत० पु. प्रे.॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy