________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देशकः
१४१८ (B)
www.kobatirth.org
भिक्षुः क्षुल्लकश्च गणी द्विविध आचार्य उपाध्यायश्च । एवमेते पञ्च भवन्ति । या अपि स्त्रियो निर्दिशति ता अपि पञ्च, तद्यथा- प्रवर्त्तिनी अभिसेच्या भिक्षुकी स्थविरा क्षुल्लिका च ॥ ३६१४ ॥
तथा चाह
एमेव इत्थवग्गे, पंचगमा अहव निद्दिसति मीसे ।
दाडं वच्चति 'पेसेति वा विणिंते पुण विसेसो ॥ ३६१५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवमेव अनेनैव संयतगतेन प्रकारेण स्त्रीवर्गे संयतीवर्गे निर्दिश्यमाने पञ्च गमा भवन्ति । अथवा यत्रानेकान् निर्दिशति तत्र मिश्रान् निर्दिशति, संयतानपि निर्दिशति संयतीरपि । तदेतदागमद्वारेऽभिहितम् । सम्प्रति गमद्वारे वक्तव्यं, तत्रापि तथैव नवरं दत्त्वा व्रजति प्रेषयति व अग्रे गतः । नीते पुनर्विशेषः स चायं नीतानि तानि भाजनानि समाने निर्दिशति असमाने वा, संयतस्य समानो वर्गः संयतवर्गोऽसमानः संयतीवर्गः । अत्र च त एव चत्वारो भङ्गाः । तद्यथा - संयतः निर्दिशति संयतम् संयतः संयतान् संयताः संयतं संयताः संयतान् एवं
१. पेसे वावी - ला. ॥ २. च- सं. ॥
For Private and Personal Use Only
गाथा
| ३६१४-३६१८ * पात्रग्रहणसामाचारी
१४१८ (B)