________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
अष्टम
उद्देशकः | १४१६ (A)
आणीतेसु उ गुरुणा, दोसुं गहिएसु तो गया जहावुढे । गेहंति उग्गहे खलु, ओमादी मत्त सेसेवं ॥ ३६०८ ॥
आनीतेषु तु भाजनेषु आचार्येण प्रधानं सलक्षणं पात्रं मात्रकं च परिग्रहीतव्यम्, ततो || गुरुणा द्वयोः गृहीतयोः शेषाणि भाजनानि यावतां दातव्यानि तावन्तो भागाः क्रियन्ते, ततो ये गतास्ते यथावृद्धं यथारत्नाधिकतया पतद्ग्रहान् गृह्णन्ति, तदनन्तरं ये गतानामेवाऽवमरत्नाधिकास्ते यथारत्नाधिकतया मात्रकाणि गृह्णन्ति, तदनन्तरं यैः पतद्ग्रहा न गृहीतास्ते अवमरत्नाधिकाः शेषाश्च साधवो यथारत्नाधिकतया पतद्ग्रहान् मात्रकाणि च गृह्णन्ति। तदेवं व्यापारितानां स्वच्छन्दसां च छिन्नानि गतानि ॥ ३६०८ ॥
३६०८-३६१३ साम्प्रतमेतेषामेव द्वयानां अछिन्नानि बिभणिषरिदमाह
दिस्वरूपम् एमेव अछिन्नेसु वि, गहिए गहणे य मोत्तु अतिरेगं ।
१४१६ (A) एत्तो पुराणगहणं, वोच्छामि इमेहिं उ पदेहिं ॥ ३६०९ ॥
गाथा
पात्रग्रहणा
For Private and Personal Use Only