________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
अष्टम
उद्देश :
१४१४ (A)
www.kobatirth.org
प्रतिगृह्णन्ति । तत्र यो लज्जालुतया आचार्यान् विज्ञपयितुं न शक्नोति तस्य कारणेन भणन्ति च आचार्यान् यदि वा शठभावं तस्य ज्ञात्वा आचार्यान् विज्ञपयितुं नेच्छन्ति, इतरथा शठभावेऽपि ज्ञाते यदि विज्ञपयन्ति तदा तेषां प्रायश्चित्तं भवति लघुको मासः ॥ १६०१ ॥
जइ पुण आयरिएहिं, सयमेव पडिस्सुयं भवति तस्स । लक्खणमलक्खणजुयं, अतिरेगं जं तु तं तस्स ॥ ३६०२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यदि पुनस्तस्य लज्जालो : कारणेनाचार्यास्तस्य समक्षं विज्ञप्ताः आचार्यैश्च स्वयमेव तस्य लज्जालोरतिरिक्तपात्रग्रहणं प्रतिश्रुतमङ्गीकृतं तदा यल्लभ्यते अतिरिक्तं पात्रं लक्षणयुक्तम् अलक्षणयुक्तं वा तत् तस्य दातव्यम् ॥ ३६०२ ॥
गत एकः प्रकारः, द्वितीयं प्रकारमाह
बितितो पंथे भणती, आसन्नाऽऽगंतु विन्नवेंति गुरुं ।
तं चेव पेसवंती, दूरगयाणं इमा मेरा ॥ ३६०३ ॥
द्वितीयस्तान् पथि दृष्ट्वा भणति - 'ममापि योग्यानि भाजनानि प्रतिगृह्णीत' । एवं प्रार्थिता
For Private and Personal Use Only
गाथा
| ३६०२-३६०७ अतिरिक्तपात्रग्रहणसामाचारी
१४१४ (A)