________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
अष्टम उद्देशकः
१४१३ (B)
xxx
भाजनानि प्रतिग्रहीष्यामः परं तत्र प्रमाणं गुरवः तथा चाह-तत्र तु दूरगतानां प्रार्थने सति गृहीते च तद्योग्ये पात्रे गुरवः प्रमाणीकर्त्तव्याः । तृतीयो विंशतेरधिकं लक्षणयुक्तं पात्रं दृष्ट्वा स्वयं गृह्णाति एवं स्वयं ग्रहणे च यदुक्तं सूत्रे तत् सम्भवति अतिरिक्तं पात्रं सम्भवतीति : गाथार्थः ॥ ३५९९ ॥
साम्प्रतमेनामेव विवरीषुराहगेण्हह वीसं पाते, तिन्नि पगारा उ तत्थ अतिरेगे । तत्थेव भणति एगो, मज्झ वि गेण्हेज हा अज्जो ! ॥ ३६०० ॥
गृह्णीत विंशतिपात्राणि इत्युक्ते तत्रातिरेके त्रयः प्रकारा भवन्ति एकस्तत्रैवाऽऽचार्य- | मनुज्ञाप्य ब्रूते 'ममापि योग्यानि आर्य! भाजनानि गृह्णीत' ॥ ३६०० ॥
आयरिए भणाहि तुमं, लज्जालुस्स व भणंति आयरिए। नाऊण व सढभावं, निच्छंतिहरा भवे लहुगो ॥ ३६०१ ॥ अपरोऽन्यं ब्रूते- त्वमाचार्यान् भण यथा अमी आचार्येणाऽनुज्ञाता अधिकान्यपि भाजनानि |
गाथा ३५९८-३६०१ पात्राऽऽनयना
यविधिः
१४१३ (B)
For Private and Personal Use Only