________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
अष्टम उद्देशकः १४११ (A)
उपसंहारमाहतम्हा उ धरेयव्वो, मत्तो य पडिग्गहो य दोनेते। गणणाए पमाणेण य, एवं दोसा न होतेए॥ ३५९४ ॥
यत एवं पात्रस्य मात्रकस्य च अधारणे दोषास्तस्मात् मात्रकं पतद्ग्रहश्च द्वावप्येतौ | धारयितव्यौ कथमित्याह- गणनया गणनामधिकृत्य एकैकः प्रमाणत: ओघनियुक्त्यभिहितप्रमाणेन, एवं चैते अनन्तरोदिता दोषा न भवन्ति ।। ३५९४ ॥ अत्र पर आह
गाथा
३५९०-३५९७ जइ दोण्ह चेव गहणं, अरेगपरिग्गहो न संभवति।
निष्कारणं अह देति तत्थ एगं, हाणी उड्डाहमादीया॥ ३५९५ ॥
मात्रकपरि
भोगनिषेधः यदि द्वयोरेव पात्रक-मात्रयोर्ग्रहणं ततोऽतिरेको अतिरिक्तः पतद्ग्रहो न सम्भवति, ४
|१४११ (A) तदभावाच्च कथमध्वनिर्गतादीनां पतद्ग्रहं ददाति? देयस्याभावाद,अथात्मीयं तमेकं पतद्ग्रहमध्वगादीनां प्रयच्छति स्वयं तु केवलेन मात्रकेण सारयति तत आह-अथ तयोः
For Private and Personal Use Only