SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १४१० (B)| मूललक्षणमष्टमं प्रायश्चित्तमिति भावः ॥ ३५९१ ॥ जे बेंति न घेत्तव्यो, उ मत्तओ जे य तन्न धारेंति। चउगुरुगा तेसि भवे, आणादिविराहणा चेव॥ ३५९२ ॥ ये बुवते न ग्रहीतव्यो मात्रकः, ये च तं मात्रकं न धारयन्ति तेषां प्रत्येकं प्रायश्चित्तं | भवति चत्वारो गुरुका आज्ञादयश्च दोषाः, प्राणविपत्तेः संयमविराधना च ॥ ३५९२ ॥ अन्यच्च - गाथा लोए होइ दुगुंछा, विचारपडिग्गहेण उड्डाहो। ३५९०-३५९७ निष्कारणं आयरियाई चत्ता, वारत्तथलीए दिलुतो ॥ ३५९३ ॥ मात्रकपरि भोगनिषेधः यदि येनैव पतद्ग्रहेण भिक्षामटति तेनैव विचारे विचारभूमौ गच्छति तर्हि लोके जुगुप्सा | प्रजायते। तथा च सति भवति प्रवचनस्य उड्डाहः, आचार्यादयश्च मात्रकापरिभोगे त्यक्ताः। ४|१४१० (B) अत्रार्थे वारत्तस्थल्या दृष्टान्तः ॥ ३५९३ ॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy