________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् अष्टम उद्देशकः १४१० (B)|
मूललक्षणमष्टमं प्रायश्चित्तमिति भावः ॥ ३५९१ ॥
जे बेंति न घेत्तव्यो, उ मत्तओ जे य तन्न धारेंति। चउगुरुगा तेसि भवे, आणादिविराहणा चेव॥ ३५९२ ॥
ये बुवते न ग्रहीतव्यो मात्रकः, ये च तं मात्रकं न धारयन्ति तेषां प्रत्येकं प्रायश्चित्तं | भवति चत्वारो गुरुका आज्ञादयश्च दोषाः, प्राणविपत्तेः संयमविराधना च ॥ ३५९२ ॥ अन्यच्च -
गाथा लोए होइ दुगुंछा, विचारपडिग्गहेण उड्डाहो।
३५९०-३५९७
निष्कारणं आयरियाई चत्ता, वारत्तथलीए दिलुतो ॥ ३५९३ ॥
मात्रकपरि
भोगनिषेधः यदि येनैव पतद्ग्रहेण भिक्षामटति तेनैव विचारे विचारभूमौ गच्छति तर्हि लोके जुगुप्सा | प्रजायते। तथा च सति भवति प्रवचनस्य उड्डाहः, आचार्यादयश्च मात्रकापरिभोगे त्यक्ताः।
४|१४१० (B) अत्रार्थे वारत्तस्थल्या दृष्टान्तः ॥ ३५९३ ॥
For Private and Personal Use Only