SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदेवाह श्री व्यवहार सूत्रम् अष्टम उद्देशकः १४०९ (A) पाणदयखमणकरणे, संघाडासति विकप्पपरिहारी। खमणाऽसहु एगागी, गेण्हंति उ मत्तए भत्तं ॥ ३५८७॥ थेराण स विदिण्णो, ओहोवहि मत्तगो जिणवरेहिं। आयरियादीणट्ठा, तस्सूवभोगो न इहरा उ॥ ३५८८॥ प्राणदयानिमित्तं कोऽपि साधुः क्षपणं कुर्यात्, तस्य यः सङ्घाटकः स क्षपणं कर्तुं न 8 शक्नोति न च तस्यान्यः सङ्घाटको विद्यते ततो यदि त्रयो जनाः सम्भूय भिक्षामटन्ति तदा | | गाथा जनानां विकल्पो भवति, तस्य परिहरणाय एकाकी हिण्डते,. स द्वितीयस्य सङ्घाटकवतः ||३५८४-३५८९ साधोः प्राणदयार्थं क्षपणकरणे सङ्घाटाभावे विकल्पपरिहारी क्षपणकरणाऽसमर्थो मात्रकानुज्ञाभिक्षामेकाकी हिण्डमानः पतद्ग्रहे पानकं गृह्णाति मात्रके भक्तम्। अनेन कारणेन . स्थविराणामोघोपधिरूपो मात्रको जिनवरैः तीर्थकरैर्वितीर्णोऽनुज्ञातः ओघनिर्युक्तौ १४०९ (A) तथाऽभिधानात् । एतेन यदुक्तं 'तीर्थंकरैर्नानुज्ञातो मात्रक' इति तन्मिथ्येत्यावेदितम्, अत एव कारणानि For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy